होम
बारे में
आईकेएस प्रभाग
न्यायदर्शनम्
न्यायसूत्रवृत्तिप्रस्थानपरम्परा
न्यायसूत्रभाष्यप्रस्थानपरम्परा
न्यायदर्शन स्वतन्त्र ग्रन्थपरम्परा
वैशेषिकदर्शम्
वैशेषिकसूत्रप्रस्थानपरम्परा
वैशेषिकदर्शन-भाष्यप्रस्थानपरम्परा
वैशेषिकदर्शन स्वतन्त्रग्रन्थपरम्परा
नव्यन्यायदर्शनम्
तर्कसंग्रह:
न्यायसिद्धान्तमुक्तावली
वीडियो
नव्यन्यायदर्शनम्
न्यायदर्शनम्
वैशेषिकदर्शनम्
ऑडियो
नव्यन्यायदर्शनम्
न्यायदर्शनम्
वैशेषिकदर्शनम्
ई कक्षा
लॉग इन करें
होम
वैशेषिकसूत्रप्रस्थानपरम्परा
वैशेषिकदर्शम्
वैशेषिकसूत्रप्रस्थानपरम्परा (वैशेषिकदर्शम्)
ग्रन्थपरिचय:
ग्रन्थपरिचय:
प्रथम अध्याय - प्रथम आह्निक
अथातो धर्मं व्याख्यास्याम: | वै. सू. १.१.१.
यतोऽभ्युदयनि:श्रेयससिद्धि: स धर्म: | वै. सू. १.१.२.
तद्वचनादाम्नायस्य प्रामाण्यम् । वै. सू. १.१.३.
धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्नि:श्रेयसम् | वै. सू. १.१.४.
पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि। वै. सू. १.१.५
रूपरसगन्धस्पर्शा: सङ्ख्या: परिमाणिानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धय: सुखदु:खे इच्छाद्वेषौ प्रयत्नाश्च गुणाः। वै. सू. १.१.६.
उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि। वै. सू. १.१.७.
सदनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः। वै. सू. १.१.८.
द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् । वै. सू. १.१.९.
द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् । वै. सू. १.१.१०.
कर्म कर्मसाध्यं न विद्यते। वै. सू. १.१.११.
न द्रव्यं कार्यं कारणं च बधति। वै. सू. १.१.१२.
उभयथा गुणाः। वै. सू. १.१.१३.
कार्यविरोधि कर्म। वै. सू. १.१.१४.
क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम् । वै. सू. १.१.१५.
द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनमेक्ष इति गुणलक्षणम् । वै. सू. १.१.१६.
एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकरणमिति कर्मलक्षणम् । वै. सू. १.१.१७.
द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् । वै. सू. १.१.१८.
तथा गुणः। वै. सू. १.१.१९.
संयोगाविभागवेगानां कर्म समानम् । वै. सू. १.१.२०.
न द्रव्याणां कर्म। वै. सू. १.१.२१.
व्यतिरेकात् । वै. सू. १.१.२२.
द्रव्याणां द्रव्यं कार्यं सामान्यम् । वै. सू. १.१.२३.
गुणवैधर्म्यान्न कर्मणां कर्म। वै. सू. १.१.२४.
द्वित्वप्रभृतय: संख्या: प्रथक्त्वसंयोगविभागाश्च। वै. सू. १.१.२५.
असमवायात् सामान्यकार्यं कर्म न विद्यते। वै. सू. १.१.२६
संयोगानां द्रव्यम् । वै. सू. १.१.२७.
रूपाणां रूपम् । वै. सू. १.१.२८.
गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् । वै. सू. १.१.२९.
संयोगविभागाश्च कर्मणाम् । वै. सू. १.१.३०
कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् । वै. सू. १.१.३०
प्रथम अध्याय-द्वितीय आह्निक
कारणाभावात् कार्याभावः।। वै. सू. १.२.१.
न तु कार्य्याभावात् कारणाभावः। वै. सू. १.२.२
सामान्यं विशेष इति बुद्ध्यपेक्षम् ।। वै. सू. १.२.३
भावोऽनुवृत्तेरेव हेतुत्वात् सामान्यमेव।। वै. सू. १.२.४
द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च।। वै. सू. १.२.५
अन्यत्राऽन्त्येभ्यो विशेषेभ्यः।। वै. सू. १.२.६
सदिति यतो द्रव्यगुणकर्मसु सा सत्ता।। वै. सू. १.२.७
द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता।। वै. सू. १.२.८
गुणकर्मसु च भावान्न कर्म न गुण: ।। वै. सू. १.२.९
सामान्यविशेषाभावेन च।। वै. सू. १.२.१०
अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् ।। वै. सू. १.२.११
सामान्यविशेषाभावेन च।। वै. सू. १.२.१२
तथा गुणेषु भावाद्गुणत्वमुक्तम् ।। वै. सू. १.२.१३
सामान्यविशेषाभावेन च।। वै. सू. १.२.१४
कर्मसु भावात् कर्मत्वमुक्तम् ।। वै. सू. १.२.१५
सामान्यविशेषाभावेन च।। वै. सू. १.२.१६
सदिति लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैकोभावः।। वै. सू. १.२.१७
द्वितीय अध्याय - प्रथम आह्निक
रूपरसगन्धस्पर्शवती पृथिवी।। वै. सू.२.१.१
रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः।। वै. सू.२.१.२
तेजो रूपस्पर्शवत् ।। वै. सू.२.१.३
स्पर्शवान् वायुः।। वै. सू.२.१.४
तु आकाशे न विद्यन्ते।। वै. सू.२.१.५
सर्पिर्जतुमधूच्छिष्टानामग्रिसंयोगाद् द्रवत्वमद्भिः सामान्यम् ।। वै. सू.२.१.६
त्रपुसीसलोहरजतसुवर्णानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् ।। वै. सू.२.१.७
विषाणी ककुद्मान् प्रान्तेबालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम् ।। वै. सू.२.१.८
स्पर्शश्च वायोः।। वै. सू.२.१.९
न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः।। वै. सू.२.१.१०
अद्रव्यवत्त्वेन द्रव्यम् ।। वै. सू.२.१.११
कियावत्त्वाद् गुणत्त्वाच्च।। वै. सू.२.१.१२
कियावत्त्वाद् गुणत्त्वाच्च।। वै. सू.२.१.१२
अद्रव्यत्वेन नित्यत्वमुक्तम् ।। वै. सू.२.१.१३
वायोर्वायुसंमूर्च्छनं नानात्वलिङ्गम् ।। वै. सू.२.१.१४
वायुसन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते।। वै. सू.२.१.१५
सामान्यतो दृष्टाच्चाविशेषः।। वै. सू.२.१.१६
तस्मादागमिकम् ।। वै. सू.२.१.१७
संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् ।। वै. सू.२.१.१८
प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः।। वै. सू.२.१.१९
तदलिङ्गमेकद्रव्यत्वात् कर्मणः।। वै. सू.२.१.२०
कारणान्तरानुक्ऌप्तिवैधर्म्याच्च।। वै. सू.२.१.२१
संयोगादभावः कर्मणः।। वै. सू.२.१.२२
कारणगुणपूर्वकः कार्य्यगुणो दृष्टः।। वै. सू.२.१.२३
कार्यान्तराप्रादुर्भावाच्च शब्द: स्पर्शवतामगुणः।। वै. सू.२.१.२४
परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः।। वै. सू.२.१.२५
परिशेषाल्लिंगमाकाशस्य।। वै. सू.२.१.२६
द्रव्यत्वनित्यत्वे वायुना व्याख्याते।। वै. सू.२.१.२७
तत्त्वम्भावेन ।। वै. सू.२.१.२८
शब्दलिंगाविशेषाद्विशेषलिंगाभावाच्च।। वै. सू.२.१.२९
तदुनविधानादेकपृथक्त्वं चेति।। वै. सू.२.१.३०
द्वितीय अध्याय - द्वितीय आह्निक
तृतीय अध्याय- प्रथम आह्निक
तृतीय अध्याय- द्वितीय आह्निक
चतुर्थ अध्याय- प्रथम आह्निक
चतुर्थ अध्याय- द्वितीय आह्निक
पंचम अध्याय-प्रथम आह्निक
पंचम अध्याय-द्वितीय आह्निक
षष्ठअध्याय-प्रथम आह्निक
षष्ठअध्याय-द्वितीय आह्निक
सप्तम अध्याय- प्रथम आह्निक
सप्तम अध्याय- द्वितीय आह्निक
अष्टम अध्याय- प्रथम अध्याय
अष्टम अध्याय- द्वितीय अध्याय
नवम अध्याय-प्रथम आह्निक
नवम अध्याय- द्वितीय आह्निक
दशम अध्याय- प्रथम आह्निक
दशम अध्याय- द्वितीय आह्निक
न तु कार्य्याभावात् कारणाभावः। वै. सू. १.२.२
उपस्कार
शंकर मिश्र
×